A 431-22 Siddhāntatattvaviveka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 431/22
Title: Siddhāntatattvaviveka
Dimensions: 24.9 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2831
Remarks:


Reel No. A 431-22 Inventory No. 64711

Title Siddhāntatattvaviveka

Author Kamalākara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 11.0 cm

Folios 6

Lines per Folio 12–15

Foliation figures in the lower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 5/2831

Manuscript Features

Text available up to the chapter iṣṭakālagaṇanā.

Excerpts

Beginning

śrīmanmaṃgalamūrttaye namaḥ || ||

brahmāṇḍodaramadhyagāvanijalāgnyūrdhvendupūrvagrahar-

kṣordhvasthapravahāntagolaracanā sṛṣṭir yathāvat sthitā

kāle ʼsmin gahane ʼvyaye sti satataṃ yasmād iyaṃ tajjaya-

tyādyaṃ nirguṇam īśam avyayaparabrahmaikatattvaṃ śubham || 1 ||

yad utpattilayau sānyā sṛṣṭir yasmāc ca dehināṃ ||

brahmādīnāṃ vibhuḥ so yaṃ vyaktībhūtaḥ sanātanaḥ || 2 ||

brahmāṇḍāntas tamohantā bhagavān tejasāṃ nidhiḥ ||

nāmāniruddhaḥ kālātmā sūryo yaṃ saviteti ca || 3 || (fol. 1v1–4)

End

idam uktaṃ tadā sāuravarṣacakraṃ yadā bhavet ||

iṣṭakāle yadaivārkodaye sty abdapater gataḥ || 28 ||

vinaiva nirṇayaṃ tv itthaṃ sadaivābdapater (na sat) ||

pravṛttasyaiva vāroktis tajjñair yenādṛtāsti hi || 29 ||

ahargaṇo madhyamabhāvanena

kṛtaś calatvāt sphuṭasāvanasya ||

tad utthakheṭā udayāṃtareṇa

hīnānvitāḥ saṃviditāḥ phalena || 30 ||

laṃkodaye syur na kṛtaṃ tadādyair

yatoṃtaraṃ tac carama- (fol. 6r10–12)

«Sub-colophon:»

iti bhagaṇamānādhyāyaḥ || (fol. 5r15)

Microfilm Details

Reel No. A 431/22

Date of Filming 09-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-01-2008

Bibliography