A 431-22 Siddhāntatattvaviveka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 431/22
Title: Siddhāntatattvaviveka
Dimensions: 24.9 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2831
Remarks:
Reel No. A 431-22 Inventory No. 64711
Title Siddhāntatattvaviveka
Author Kamalākara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.0 x 11.0 cm
Folios 6
Lines per Folio 12–15
Foliation figures in the lower right-hand margin under the word śivaḥ
Place of Deposit NAK
Accession No. 5/2831
Manuscript Features
Text available up to the chapter iṣṭakālagaṇanā.
Excerpts
Beginning
śrīmanmaṃgalamūrttaye namaḥ || ||
brahmāṇḍodaramadhyagāvanijalāgnyūrdhvendupūrvagrahar-
kṣordhvasthapravahāntagolaracanā sṛṣṭir yathāvat sthitā
kāle ʼsmin gahane ʼvyaye sti satataṃ yasmād iyaṃ tajjaya-
tyādyaṃ nirguṇam īśam avyayaparabrahmaikatattvaṃ śubham || 1 ||
yad utpattilayau sānyā sṛṣṭir yasmāc ca dehināṃ ||
brahmādīnāṃ vibhuḥ so yaṃ vyaktībhūtaḥ sanātanaḥ || 2 ||
brahmāṇḍāntas tamohantā bhagavān tejasāṃ nidhiḥ ||
nāmāniruddhaḥ kālātmā sūryo yaṃ saviteti ca || 3 || (fol. 1v1–4)
End
idam uktaṃ tadā sāuravarṣacakraṃ yadā bhavet ||
iṣṭakāle yadaivārkodaye sty abdapater gataḥ || 28 ||
vinaiva nirṇayaṃ tv itthaṃ sadaivābdapater (na sat) ||
pravṛttasyaiva vāroktis tajjñair yenādṛtāsti hi || 29 ||
ahargaṇo madhyamabhāvanena
kṛtaś calatvāt sphuṭasāvanasya ||
tad utthakheṭā udayāṃtareṇa
hīnānvitāḥ saṃviditāḥ phalena || 30 ||
laṃkodaye syur na kṛtaṃ tadādyair
yatoṃtaraṃ tac carama- (fol. 6r10–12)
«Sub-colophon:»
iti bhagaṇamānādhyāyaḥ || (fol. 5r15)
Microfilm Details
Reel No. A 431/22
Date of Filming 09-10-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-01-2008
Bibliography